B 360-26 Ekoddiṣṭaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/26
Title: Ekoddiṣṭaśrāddhavidhi
Dimensions: 21.8 x 10.6 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1952
Acc No.: NAK 4/2694
Remarks:


Reel No. B 360-26 Inventory No. 20801

Title Ekoddiṣṭaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.8 x 10.6 cm

Folios 24

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ha. e. śrā. and in the lower right-hand margin under the word śrīguruḥ

Scribe Dharmarāja Tripāṭhī

Date of Copying VS 1952

Place of Deposit NAK

Accession No. 4/2694

Manuscript Features

Fols. 1–8, 17–19 and 21–22 are missing.

There are two exposures of fols. 20v, 23r and 27v–28r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha †hasta†ekoddiṣṭaśrāddhavidhir likhyate ||

devapitrādidūpāya sarvakarmaphalārthinām ||

upāsyāya namo yajñapuruṣāyāsurāraye || 1 ||

(iha khalu) paramapuruṣārho mokṣaḥ || iti gīyate || sa ca gṛhasthasya śrāddhakṛto bhavati ||

śrāddhakṛt satyavādī ca gṛhastho pi vimucyate ||

iti smṛteḥ || (fol. 1v1–5)

End

arccanādau [tu] ye darbhā ucchiṣṭhānte vivarjayet ||

mārjanādau [tu] ye darbhāḥ piṇḍasthāne vivarjayet ||

uttānādau (tu) ye darbhāḥ dakṣiṇānte visarja(ye)t ||

pārthānadau tu ye darbhāḥ namaskāre visarjayet || (fol. 36v3–6)

Colophon

svasti śrīsamvat 1952 sālamiti āṣāḍhavadi 30 roja 7 mā idaṃ pustakaṃ dharmarājatṛ(!)pāthīdvijena likhitam || svārthaṃ parārthaṃ ca ||

yādṛsaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddho(!) vā mama doṣo na dīyate || 1 ||

tailād rakṣe[j] jalād rakṣed rakṣet śithilabandhanāt ||

mūrkhahaste na dātavyaṃ idaṃ vadati pustakam ||

śubham || bhūyāt || svasti śrīnīlasarasvatyai namaḥ || svastiśrīsāradāyai namaḥ ||     ||     ||     ||      ||      || (fol. 36v6–11)

Microfilm Details

Reel No. B 360/26

Date of Filming 01-11-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 25-03-2010

Bibliography